Original

तत्र भीमादयस्ते तु कुरवो यादवास्तथा ।रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो ॥ ११ ॥

Segmented

तत्र भीम-आदयः ते तु कुरवो यादवाः तथा रेमुः श्रुत्वा विचित्र-अर्थाः धनञ्जय-कथाः विभो

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भीम भीम pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
यादवाः यादव pos=n,g=m,c=1,n=p
तथा तथा pos=i
रेमुः रम् pos=v,p=3,n=p,l=lit
श्रुत्वा श्रु pos=vi
विचित्र विचित्र pos=a,comp=y
अर्थाः अर्थ pos=n,g=f,c=2,n=p
धनञ्जय धनंजय pos=n,comp=y
कथाः कथा pos=n,g=f,c=2,n=p
विभो विभु pos=a,g=m,c=8,n=s