Original

कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत ।प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ।सख्युः सखा हृषीकेशः साक्षादिव धनंजयः ॥ १० ॥

Segmented

कृष्णा तु द्रौपदी कृष्णम् तिर्यक् स असूयम् ऐक्षत प्रतिजग्राह तस्याः तम् प्रणयम् च अपि केशि-हा सख्युः सखा हृषीकेशः साक्षाद् इव धनंजयः

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
तु तु pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
असूयम् असूया pos=n,g=n,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
केशि केशिन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सख्युः सखि pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
इव इव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s