Original

युधिष्ठिर उवाच ।श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् प्रियम् इदम् कृष्ण यत् त्वम् अर्हसि भाषितुम् तत् मे अमृत-रस-प्रख्यम् मनो ह्लादयते विभो

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भाषितुम् भाष् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अमृत अमृत pos=n,comp=y
रस रस pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=2,n=s
ह्लादयते ह्लादय् pos=v,p=3,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s