Original

स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् ।धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ॥ ८ ॥

Segmented

स तम् पप्रच्छ कौन्तेयः पुनः पुनः अरिंदमम् धर्मराड् भ्रातरम् जिष्णुम् समाचष्ट जगत्पतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
धर्मराड् धर्मराज् pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
समाचष्ट समाचक्ष् pos=v,p=3,n=s,l=lan
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s