Original

तेषामपि परां पूजां चक्रे भीमो महाभुजः ।विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ॥ ६ ॥

Segmented

तेषाम् अपि पराम् पूजाम् चक्रे भीमो महा-भुजः विविशुः ते च वेश्मानि रत्नवन्ति नर-ऋषभाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
पराम् पर pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
रत्नवन्ति रत्नवत् pos=a,g=n,c=2,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p