Original

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना ।भीमसेनो महातेजा यमाभ्यां सह भारत ॥ ३ ॥

Segmented

इति उक्तवान् स तथा चक्रे नरेन्द्रेण यशस्विना भीमसेनो महा-तेजाः यमाभ्याम् सह भारत

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s