Original

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः ।अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥ २१ ॥

Segmented

इति एतत् वचनम् श्रुत्वा धर्मराजो युधिष्ठिरः अभिनन्द्य अस्य तद् वाक्यम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिनन्द्य अभिनन्द् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan