Original

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् ।स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥ २० ॥

Segmented

तम् भवान् मद्-अपेक्षा-अर्थम् विधिवत् प्रतिपूजयेत् स हि भक्तो अनुरक्तः च मम नित्यम् इति प्रभो

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
अपेक्षा अपेक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
प्रतिपूजयेत् प्रतिपूजय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
भक्तो भक्त pos=a,g=m,c=1,n=s
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
मम मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s