Original

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् ।धनंजयस्य नृपते तन्मे निगदतः शृणु ॥ १८ ॥

Segmented

इदम् अन्यत् च कौन्तेय वचः स पुरुषो ऽब्रवीत् धनंजयस्य नृपते तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot