Original

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् ।राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ॥ १७ ॥

Segmented

कर्तुम् अर्हति तद् राजा भवान् च अपि अनुमन्यताम् राज-द्वेषात् विनश्येयुः न इमाः राजन् प्रजाः पुनः

Analysis

Word Lemma Parse
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot
राज राजन् pos=n,comp=y
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
पुनः पुनर् pos=i