Original

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद ।न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ॥ १६ ॥

Segmented

इति एतत् वचनाद् राजा विज्ञाप्यो मम मानद न तद् आत्ययिकम् हि स्याद् यद् अर्घ्य-आनयने भवेत्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विज्ञाप्यो विज्ञापय् pos=va,g=m,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=1,n=s
हि हि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
अर्घ्य अर्घ्य pos=n,comp=y
आनयने आनयन pos=n,g=n,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin