Original

इदमाह महाराज पार्थवाक्यं नरः स माम् ।वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥ १४ ॥

Segmented

इदम् आह महा-राज पार्थ-वाक्यम् नरः स माम् वाच्यो युधिष्ठिरः कृष्ण काले वाक्यम् इदम् मम

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्थ पार्थ pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s