Original

इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा ।प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥ १३ ॥

Segmented

इति उक्ते राज-शार्दूल वृष्णि-अन्धक-पतिः तदा प्रोवाच इदम् वचो वाग्मी धर्म-आत्मानम् युधिष्ठिरम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s