Original

तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः ।तदाख्यातुमिहेच्छामि भवता यदुनन्दन ॥ १२ ॥

Segmented

तव यत् संदिदेश असौ पाण्डवानाम् बल-अग्रणीः तद् आख्यातुम् इह इच्छामि भवता यदुनन्दन

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
असौ अदस् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
इह इह pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
यदुनन्दन यदुनन्दन pos=n,g=m,c=8,n=s