Original

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः ।दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ॥ ११ ॥

Segmented

इति उक्तवान् प्रत्युवाच एनम् धर्मराजो युधिष्ठिरः दिष्ट्या स कुशली जिष्णुः उपयाति च माधव

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
pos=i
माधव माधव pos=n,g=m,c=8,n=s