Original

समीपे च महाबाहुमाचष्ट च मम प्रभो ।कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥ १० ॥

Segmented

समीपे च महा-बाहुम् आचष्ट च मम प्रभो कुरु कार्याणि कौन्तेय हयमेध-अर्थ-सिद्धये

Analysis

Word Lemma Parse
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्याणि कार्य pos=n,g=n,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
हयमेध हयमेध pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s