Original

वैशंपायन उवाच ।समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् ।दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच समागतान् वेद-विदः राज्ञः च पृथिवी-ईश्वरान् दृष्ट्वा युधिष्ठिरो राजा भीमसेनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
पृथिवी पृथिवी pos=n,comp=y
ईश्वरान् ईश्वर pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan