Original

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः ।यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ।ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥ ९ ॥

Segmented

एवम् प्रमुदितम् सर्वम् पशु-गो धन-धान्यात् यज्ञ-वाटम् नृपा दृष्ट्वा परम् विस्मयम् आगमन् ब्राह्मणानाम् विशाम् च एव बहु-मृष्ट-अन्नम् ऋद्धिमत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
पशु पशु pos=n,comp=y
गो गो pos=i
धन धन pos=n,comp=y
धान्यात् धान्य pos=n,g=n,c=5,n=s
यज्ञ यज्ञ pos=n,comp=y
वाटम् वाट pos=n,g=m,c=2,n=s
नृपा नृप pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगमन् आगम् pos=v,p=3,n=p,l=lun
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
मृष्ट मृज् pos=va,comp=y,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s