Original

जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च ।पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ॥ ८ ॥

Segmented

जरायु-जानि अण्ड-जानि स्वेद-जानि उद्भिदानि च पर्वत-आनूप-वन्यानि भूतानि ददृशुः च ते

Analysis

Word Lemma Parse
जरायु जरायु pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
अण्ड अण्ड pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
स्वेद स्वेद pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
उद्भिदानि उद्भिद pos=a,g=n,c=2,n=p
pos=i
पर्वत पर्वत pos=n,comp=y
आनूप आनूप pos=a,comp=y
वन्यानि वन्य pos=a,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p