Original

स्थलजा जलजा ये च पशवः केचन प्रभो ।सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ॥ ६ ॥

Segmented

स्थल-जाः जल-जाः ये च पशवः केचन प्रभो सर्वान् एव समानीतान् तान् अपश्यन्त ते नृपाः

Analysis

Word Lemma Parse
स्थल स्थल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
जल जल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पशवः पशु pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=a,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
समानीतान् समानी pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p