Original

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् ।न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥ ४ ॥

Segmented

घटान् पात्रीः कटाहानि कलशान् वर्धमानकान् न हि किंचिद् असौवर्णम् अपश्यन् तत्र पार्थिवाः

Analysis

Word Lemma Parse
घटान् घट् pos=va,g=m,c=1,n=s,f=part
पात्रीः पात्री pos=n,g=f,c=2,n=p
कटाहानि कटाह pos=n,g=n,c=2,n=p
कलशान् कलश pos=n,g=m,c=2,n=p
वर्धमानकान् वर्धमानक pos=n,g=m,c=2,n=p
pos=i
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
असौवर्णम् असौवर्ण pos=a,g=n,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p