Original

ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते ।शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ॥ ३ ॥

Segmented

ददृशुः तोरणानि अत्र शातकुम्भ-मयानि ते शय्या-आसन-विहारान् च सु बहून् रत्न-भूषितान्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तोरणानि तोरण pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
शातकुम्भ शातकुम्भ pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
शय्या शय्या pos=n,comp=y
आसन आसन pos=n,comp=y
विहारान् विहार pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
रत्न रत्न pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part