Original

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् ।देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥ २ ॥

Segmented

ददृशुः तम् नृपतयो यज्ञस्य विधिम् उत्तमम् देव-इन्द्रस्य इव विहितम् भीमेन कुरु-नन्दन

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपतयो नृपति pos=n,g=m,c=1,n=p
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s