Original

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः ।तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ १६ ॥

Segmented

विविधानि अन्न-पानानि पुरुषा ये ऽनुयायिनः तेषाम् नृप उपभुज् ब्राह्मणेभ्यो ददुः स्म ते

Analysis

Word Lemma Parse
विविधानि विविध pos=a,g=n,c=2,n=p
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s
उपभुज् उपभुज् pos=va,g=n,c=2,n=p,f=krtya
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददुः दा pos=v,p=3,n=p,l=lit
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p