Original

राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः ।पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ॥ १५ ॥

Segmented

राजानः स्रग्विन् च अपि सु मृष्ट-मणि-कुण्डलाः द्विजाग्र्यान् तान् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
स्रग्विन् स्रग्विन् pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
द्विजाग्र्यान् द्विजाग्र्य pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i