Original

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः ।गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥ १४ ॥

Segmented

तत्र जाति-सहस्राणि पुरुषाणाम् ततस् ततस् गृहीत्वा धनम् आजग्मुः बहूनि भरत-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जाति जाति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
गृहीत्वा ग्रह् pos=vi
धनम् धन pos=n,g=n,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
बहूनि बहु pos=a,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s