Original

जम्बूद्वीपो हि सकलो नानाजनपदायुतः ।राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ १३ ॥

Segmented

जम्बूद्वीपो हि सकलो नाना जनपद-आयुतः राजन्न् अदृश्यत एकस्थः राज्ञः तस्मिन् महा-क्रतौ

Analysis

Word Lemma Parse
जम्बूद्वीपो जम्बूद्वीप pos=n,g=m,c=1,n=s
हि हि pos=i
सकलो सकल pos=a,g=m,c=1,n=s
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
एकस्थः एकस्थ pos=a,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s