Original

अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः ।दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ १२ ॥

Segmented

अन्नस्य बहवो राजन्न् उत्सर्गाः पर्वत-उपमाः दधि-कुल्याः च ददृशुः सर्पिषः च ह्रदान् जनाः

Analysis

Word Lemma Parse
अन्नस्य अन्न pos=n,g=n,c=6,n=s
बहवो बहु pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्सर्गाः उत्सर्ग pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
दधि दधि pos=n,comp=y
कुल्याः कुल्या pos=n,g=f,c=2,n=p
pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्पिषः सर्पिस् pos=n,g=n,c=6,n=s
pos=i
ह्रदान् ह्रद pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p