Original

विननादासकृत्सोऽथ दिवसे दिवसे तदा ।एवं स ववृते यज्ञो धर्मराजस्य धीमतः ॥ ११ ॥

Segmented

विननाद असकृत् सो ऽथ दिवसे दिवसे तदा एवम् स ववृते यज्ञो धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
विननाद विनद् pos=v,p=3,n=s,l=lit
असकृत् असकृत् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
तदा तदा pos=i
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
ववृते वृत् pos=v,p=3,n=s,l=lit
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s