Original

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् ।दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ॥ १० ॥

Segmented

पूर्णे शत-सहस्रे तु विप्राणाम् तत्र भुञ्जताम् दुन्दुभिः मेघ-निर्घोषः मुहुः मुहुः अताड्यत

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
शत शत pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भुञ्जताम् भुज् pos=va,g=m,c=6,n=p,f=part
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अताड्यत ताडय् pos=v,p=3,n=s,l=lan