Original

तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ।अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥ ९ ॥

Segmented

तम् युध्यमानम् राजानम् क्षत्र-धर्मे व्यवस्थितम् पार्थो अब्रवीत् न मे वध्या राजानो राज-शासनात् अलम् युद्धेन ते वीर न ते अस्ति अद्य पराजयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
मे मद् pos=n,g=,c=6,n=s
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
अलम् अलम् pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s