Original

वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥ ८ ॥

Segmented

वध्यमानेषु तेषु आजौ गान्धारेषु समन्ततः स राजा शकुनेः पुत्रः पाण्डवम् प्रत्यवारयत्

Analysis

Word Lemma Parse
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
आजौ आजि pos=n,g=m,c=7,n=s
गान्धारेषु गान्धार pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan