Original

वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः ।आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥ ७ ॥

Segmented

वितुद् तैः च अपि गान्धारैः पाण्डव-ऋषभः आदिश्य आदिश्य तेजस्वी शिरांसि एषाम् न्यपातयत्

Analysis

Word Lemma Parse
वितुद् वितुद् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
गान्धारैः गान्धार pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
आदिश्य आदिश् pos=vi
आदिश्य आदिश् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan