Original

ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् ।न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥ ६ ॥

Segmented

ते वध्यमानाः पार्थेन हयम् उत्सृज्य संभ्रमात् न्यवर्तन्त महा-राज शर-वर्ष-अर्दिताः भृशम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
हयम् हय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
संभ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i