Original

वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥ ४ ॥

Segmented

वारय् तु पार्थेन सान्त्व-पूर्वम् अमर्षिताः परिवार्य हयम् जग्मुः ततस् चुक्रोध पाण्डवः

Analysis

Word Lemma Parse
वारय् वारय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
हयम् हय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s