Original

तानुवाच स धर्मात्मा बीभत्सुरपराजितः ।युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥ ३ ॥

Segmented

तान् उवाच स धर्म-आत्मा बीभत्सुः अपराजितः युधिष्ठिरस्य वचनम् न च ते जगृहुः हितम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
हितम् हित pos=a,g=n,c=2,n=s