Original

मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी ।आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ २३ ॥

Segmented

मा एवम् भूः शाम्यताम् वैरम् मा ते भूद् बुद्धिः ईदृशी आगन्तव्यम् पराम् चैत्रीम् अश्वमेधे नृपस्य नः

Analysis

Word Lemma Parse
मा मा pos=i
एवम् एवम् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
शाम्यताम् शम् pos=v,p=3,n=s,l=lot
वैरम् वैर pos=n,g=n,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
पराम् पर pos=n,g=f,c=2,n=s
चैत्रीम् चैत्री pos=n,g=f,c=2,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p