Original

गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ २२ ॥

Segmented

गान्धारीम् मातरम् स्मृत्वा धृतराष्ट्र-कृतेन च तेन जीवसि राजन् त्वम् निहताः तु अनुगाः ते

Analysis

Word Lemma Parse
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
स्मृत्वा स्मृ pos=vi
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
pos=i
तेन तेन pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अनुगाः अनुग pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s