Original

न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥ २१ ॥

Segmented

न मे प्रियम् महा-बाहो यत् ते बुद्धिः इयम् कृता प्रतियोद्धुम् अमित्र-घ्न भ्राता एव त्वम् मे अनघ

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
प्रतियोद्धुम् प्रतियुध् pos=vi
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s