Original

तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा ।शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ २० ॥

Segmented

ताम् पूजयित्वा कौन्तेयः प्रसादम् अकरोत् तदा शकुनेः च अपि तनयम् सान्त्वयन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पूजयित्वा पूजय् pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
तनयम् तनय pos=n,g=m,c=2,n=s
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan