Original

अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् ।अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥ २ ॥

Segmented

अमृष्यमाणाः ते योधा नृपतेः शकुनेः वधम् अभ्ययुः सहिताः पार्थम् प्रगृहीत-शरासनाः

Analysis

Word Lemma Parse
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनाः शरासन pos=n,g=m,c=1,n=p