Original

सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ १९ ॥

Segmented

सा न्यवारयद् अव्यग्रा तम् पुत्रम् युद्ध-दुर्मदम् प्रसादयामास च तम् जिष्णुम् अक्लिष्ट-कारिणम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
न्यवारयद् निवारय् pos=v,p=3,n=s,l=lan
अव्यग्रा अव्यग्र pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s