Original

न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥ १७ ॥

Segmented

न हि अदृश्यन्त वीरस्य केचिद् अग्रे अग्र्य-कर्मणः रिपवः पात्यमाना वै ये सहेयुः महा-शरान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
वीरस्य वीर pos=n,g=m,c=6,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
अग्र्य अग्र्य pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
रिपवः रिपु pos=n,g=m,c=1,n=p
पात्यमाना पातय् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
ये यद् pos=n,g=m,c=1,n=p
सहेयुः सह् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
शरान् शर pos=n,g=m,c=2,n=p