Original

संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् ।हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥ १६ ॥

Segmented

सम्भ्रम्-नर-नाग-अश्वम् अथ तद् विद्रुतम् बलम् हत-विध्वंस्-भूयिष्ठम् आवर्तत मुहुः मुहुः

Analysis

Word Lemma Parse
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
अथ अथ pos=i
तद् तद् pos=n,g=n,c=1,n=s
विद्रुतम् विद्रु pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
विध्वंस् विध्वंस् pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
आवर्तत आवृत् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i