Original

उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥ १५ ॥

Segmented

उच्छ्रितान् तु भुजान् केचिद् न अबुध्यन्त शरैः हृतान् शरैः गाण्डीव-निर्मुक्तैः पृथुभिः पार्थ-चोदितैः

Analysis

Word Lemma Parse
उच्छ्रितान् उच्छ्रि pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
भुजान् भुज pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अबुध्यन्त बुध् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
हृतान् हृ pos=va,g=m,c=2,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
पृथुभिः पृथु pos=a,g=m,c=3,n=p
पार्थ पार्थ pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part