Original

तेषां तु तरसा पार्थस्तत्रैव परिधावताम् ।विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ १४ ॥

Segmented

तेषाम् तु तरसा पार्थः तत्र एव परिधावताम् विजहार उत्तमाङ्गानि भल्लैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
परिधावताम् परिधाव् pos=va,g=m,c=6,n=p,f=part
विजहार विहृ pos=v,p=3,n=s,l=lit
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p