Original

गान्धारराजपुत्रस्तु पलायनकृतक्षणः ।बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥ १३ ॥

Segmented

गान्धार-राज-पुत्रः तु पलायन-कृतक्षणः बभौ तैः एव सहितः त्रस्तैः क्षुद्र-मृगैः इव

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
पलायन पलायन pos=n,comp=y
कृतक्षणः कृतक्षण pos=a,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितः सहित pos=a,g=m,c=1,n=s
त्रस्तैः त्रस् pos=va,g=m,c=3,n=p,f=part
क्षुद्र क्षुद्र pos=a,comp=y
मृगैः मृग pos=n,g=m,c=3,n=p
इव इव pos=i