Original

तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥ १२ ॥

Segmented

तद् दृष्ट्वा विस्मयम् जग्मुः गान्धाराः सर्व एव ते इच्छता तेन न हतो राजा इति अपि च ते विदुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
अपि अपि pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit