Original

तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।अपाहरदसंभ्रान्तो जयद्रथशिरो यथा ॥ ११ ॥

Segmented

तस्य पार्थः शिरस्त्राणम् अर्धचन्द्रेण पत्रिणा अपाहरद् असंभ्रान्तो जयद्रथ-शिरः यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
अपाहरद् अपहृ pos=v,p=3,n=s,l=lan
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
जयद्रथ जयद्रथ pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
यथा यथा pos=i