Original

इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः ।स शक्रसमकर्माणमवाकिरत सायकैः ॥ १० ॥

Segmented

इति उक्तवान् तत् अनादृत्य वाक्यम् अज्ञान-मोहितः स शक्र-सम-कर्माणम् अवाकिरत सायकैः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
अनादृत्य अनादृत्य pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अज्ञान अज्ञान pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सम सम pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अवाकिरत अवकृ pos=v,p=3,n=s,l=lan
सायकैः सायक pos=n,g=m,c=3,n=p